सुबन्तावली ?विद्युद्धस्त

Roma

पुमान्एकद्विबहु
प्रथमाविद्युद्धस्तः विद्युद्धस्तौ विद्युद्धस्ताः
सम्बोधनम्विद्युद्धस्त विद्युद्धस्तौ विद्युद्धस्ताः
द्वितीयाविद्युद्धस्तम् विद्युद्धस्तौ विद्युद्धस्तान्
तृतीयाविद्युद्धस्तेन विद्युद्धस्ताभ्याम् विद्युद्धस्तैः विद्युद्धस्तेभिः
चतुर्थीविद्युद्धस्ताय विद्युद्धस्ताभ्याम् विद्युद्धस्तेभ्यः
पञ्चमीविद्युद्धस्तात् विद्युद्धस्ताभ्याम् विद्युद्धस्तेभ्यः
षष्ठीविद्युद्धस्तस्य विद्युद्धस्तयोः विद्युद्धस्तानाम्
सप्तमीविद्युद्धस्ते विद्युद्धस्तयोः विद्युद्धस्तेषु

समास विद्युद्धस्त

अव्यय ॰विद्युद्धस्तम् ॰विद्युद्धस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria