Declension table of ?vidyopārjita

Deva

MasculineSingularDualPlural
Nominativevidyopārjitaḥ vidyopārjitau vidyopārjitāḥ
Vocativevidyopārjita vidyopārjitau vidyopārjitāḥ
Accusativevidyopārjitam vidyopārjitau vidyopārjitān
Instrumentalvidyopārjitena vidyopārjitābhyām vidyopārjitaiḥ
Dativevidyopārjitāya vidyopārjitābhyām vidyopārjitebhyaḥ
Ablativevidyopārjitāt vidyopārjitābhyām vidyopārjitebhyaḥ
Genitivevidyopārjitasya vidyopārjitayoḥ vidyopārjitānām
Locativevidyopārjite vidyopārjitayoḥ vidyopārjiteṣu

Compound vidyopārjita -

Adverb -vidyopārjitam -vidyopārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria