सुबन्तावली ?विद्योपार्जित

Roma

पुमान्एकद्विबहु
प्रथमाविद्योपार्जितः विद्योपार्जितौ विद्योपार्जिताः
सम्बोधनम्विद्योपार्जित विद्योपार्जितौ विद्योपार्जिताः
द्वितीयाविद्योपार्जितम् विद्योपार्जितौ विद्योपार्जितान्
तृतीयाविद्योपार्जितेन विद्योपार्जिताभ्याम् विद्योपार्जितैः विद्योपार्जितेभिः
चतुर्थीविद्योपार्जिताय विद्योपार्जिताभ्याम् विद्योपार्जितेभ्यः
पञ्चमीविद्योपार्जितात् विद्योपार्जिताभ्याम् विद्योपार्जितेभ्यः
षष्ठीविद्योपार्जितस्य विद्योपार्जितयोः विद्योपार्जितानाम्
सप्तमीविद्योपार्जिते विद्योपार्जितयोः विद्योपार्जितेषु

समास विद्योपार्जित

अव्यय ॰विद्योपार्जितम् ॰विद्योपार्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria