Declension table of ?vidyāvilāsa

Deva

MasculineSingularDualPlural
Nominativevidyāvilāsaḥ vidyāvilāsau vidyāvilāsāḥ
Vocativevidyāvilāsa vidyāvilāsau vidyāvilāsāḥ
Accusativevidyāvilāsam vidyāvilāsau vidyāvilāsān
Instrumentalvidyāvilāsena vidyāvilāsābhyām vidyāvilāsaiḥ
Dativevidyāvilāsāya vidyāvilāsābhyām vidyāvilāsebhyaḥ
Ablativevidyāvilāsāt vidyāvilāsābhyām vidyāvilāsebhyaḥ
Genitivevidyāvilāsasya vidyāvilāsayoḥ vidyāvilāsānām
Locativevidyāvilāse vidyāvilāsayoḥ vidyāvilāseṣu

Compound vidyāvilāsa -

Adverb -vidyāvilāsam -vidyāvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria