सुबन्तावली ?विद्याविलास

Roma

पुमान्एकद्विबहु
प्रथमाविद्याविलासः विद्याविलासौ विद्याविलासाः
सम्बोधनम्विद्याविलास विद्याविलासौ विद्याविलासाः
द्वितीयाविद्याविलासम् विद्याविलासौ विद्याविलासान्
तृतीयाविद्याविलासेन विद्याविलासाभ्याम् विद्याविलासैः विद्याविलासेभिः
चतुर्थीविद्याविलासाय विद्याविलासाभ्याम् विद्याविलासेभ्यः
पञ्चमीविद्याविलासात् विद्याविलासाभ्याम् विद्याविलासेभ्यः
षष्ठीविद्याविलासस्य विद्याविलासयोः विद्याविलासानाम्
सप्तमीविद्याविलासे विद्याविलासयोः विद्याविलासेषु

समास विद्याविलास

अव्यय ॰विद्याविलासम् ॰विद्याविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria