Declension table of ?vidyāvāgīśa

Deva

MasculineSingularDualPlural
Nominativevidyāvāgīśaḥ vidyāvāgīśau vidyāvāgīśāḥ
Vocativevidyāvāgīśa vidyāvāgīśau vidyāvāgīśāḥ
Accusativevidyāvāgīśam vidyāvāgīśau vidyāvāgīśān
Instrumentalvidyāvāgīśena vidyāvāgīśābhyām vidyāvāgīśaiḥ vidyāvāgīśebhiḥ
Dativevidyāvāgīśāya vidyāvāgīśābhyām vidyāvāgīśebhyaḥ
Ablativevidyāvāgīśāt vidyāvāgīśābhyām vidyāvāgīśebhyaḥ
Genitivevidyāvāgīśasya vidyāvāgīśayoḥ vidyāvāgīśānām
Locativevidyāvāgīśe vidyāvāgīśayoḥ vidyāvāgīśeṣu

Compound vidyāvāgīśa -

Adverb -vidyāvāgīśam -vidyāvāgīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria