सुबन्तावली ?विद्यावागीश

Roma

पुमान्एकद्विबहु
प्रथमाविद्यावागीशः विद्यावागीशौ विद्यावागीशाः
सम्बोधनम्विद्यावागीश विद्यावागीशौ विद्यावागीशाः
द्वितीयाविद्यावागीशम् विद्यावागीशौ विद्यावागीशान्
तृतीयाविद्यावागीशेन विद्यावागीशाभ्याम् विद्यावागीशैः विद्यावागीशेभिः
चतुर्थीविद्यावागीशाय विद्यावागीशाभ्याम् विद्यावागीशेभ्यः
पञ्चमीविद्यावागीशात् विद्यावागीशाभ्याम् विद्यावागीशेभ्यः
षष्ठीविद्यावागीशस्य विद्यावागीशयोः विद्यावागीशानाम्
सप्तमीविद्यावागीशे विद्यावागीशयोः विद्यावागीशेषु

समास विद्यावागीश

अव्यय ॰विद्यावागीशम् ॰विद्यावागीशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria