Declension table of ?vidyātīrthaśiṣya

Deva

MasculineSingularDualPlural
Nominativevidyātīrthaśiṣyaḥ vidyātīrthaśiṣyau vidyātīrthaśiṣyāḥ
Vocativevidyātīrthaśiṣya vidyātīrthaśiṣyau vidyātīrthaśiṣyāḥ
Accusativevidyātīrthaśiṣyam vidyātīrthaśiṣyau vidyātīrthaśiṣyān
Instrumentalvidyātīrthaśiṣyeṇa vidyātīrthaśiṣyābhyām vidyātīrthaśiṣyaiḥ vidyātīrthaśiṣyebhiḥ
Dativevidyātīrthaśiṣyāya vidyātīrthaśiṣyābhyām vidyātīrthaśiṣyebhyaḥ
Ablativevidyātīrthaśiṣyāt vidyātīrthaśiṣyābhyām vidyātīrthaśiṣyebhyaḥ
Genitivevidyātīrthaśiṣyasya vidyātīrthaśiṣyayoḥ vidyātīrthaśiṣyāṇām
Locativevidyātīrthaśiṣye vidyātīrthaśiṣyayoḥ vidyātīrthaśiṣyeṣu

Compound vidyātīrthaśiṣya -

Adverb -vidyātīrthaśiṣyam -vidyātīrthaśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria