सुबन्तावली ?विद्यातीर्थशिष्य

Roma

पुमान्एकद्विबहु
प्रथमाविद्यातीर्थशिष्यः विद्यातीर्थशिष्यौ विद्यातीर्थशिष्याः
सम्बोधनम्विद्यातीर्थशिष्य विद्यातीर्थशिष्यौ विद्यातीर्थशिष्याः
द्वितीयाविद्यातीर्थशिष्यम् विद्यातीर्थशिष्यौ विद्यातीर्थशिष्यान्
तृतीयाविद्यातीर्थशिष्येण विद्यातीर्थशिष्याभ्याम् विद्यातीर्थशिष्यैः विद्यातीर्थशिष्येभिः
चतुर्थीविद्यातीर्थशिष्याय विद्यातीर्थशिष्याभ्याम् विद्यातीर्थशिष्येभ्यः
पञ्चमीविद्यातीर्थशिष्यात् विद्यातीर्थशिष्याभ्याम् विद्यातीर्थशिष्येभ्यः
षष्ठीविद्यातीर्थशिष्यस्य विद्यातीर्थशिष्ययोः विद्यातीर्थशिष्याणाम्
सप्तमीविद्यातीर्थशिष्ये विद्यातीर्थशिष्ययोः विद्यातीर्थशिष्येषु

समास विद्यातीर्थशिष्य

अव्यय ॰विद्यातीर्थशिष्यम् ॰विद्यातीर्थशिष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria