Declension table of ?vidyāsnāta

Deva

MasculineSingularDualPlural
Nominativevidyāsnātaḥ vidyāsnātau vidyāsnātāḥ
Vocativevidyāsnāta vidyāsnātau vidyāsnātāḥ
Accusativevidyāsnātam vidyāsnātau vidyāsnātān
Instrumentalvidyāsnātena vidyāsnātābhyām vidyāsnātaiḥ
Dativevidyāsnātāya vidyāsnātābhyām vidyāsnātebhyaḥ
Ablativevidyāsnātāt vidyāsnātābhyām vidyāsnātebhyaḥ
Genitivevidyāsnātasya vidyāsnātayoḥ vidyāsnātānām
Locativevidyāsnāte vidyāsnātayoḥ vidyāsnāteṣu

Compound vidyāsnāta -

Adverb -vidyāsnātam -vidyāsnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria