सुबन्तावली ?विद्यास्नात

Roma

पुमान्एकद्विबहु
प्रथमाविद्यास्नातः विद्यास्नातौ विद्यास्नाताः
सम्बोधनम्विद्यास्नात विद्यास्नातौ विद्यास्नाताः
द्वितीयाविद्यास्नातम् विद्यास्नातौ विद्यास्नातान्
तृतीयाविद्यास्नातेन विद्यास्नाताभ्याम् विद्यास्नातैः विद्यास्नातेभिः
चतुर्थीविद्यास्नाताय विद्यास्नाताभ्याम् विद्यास्नातेभ्यः
पञ्चमीविद्यास्नातात् विद्यास्नाताभ्याम् विद्यास्नातेभ्यः
षष्ठीविद्यास्नातस्य विद्यास्नातयोः विद्यास्नातानाम्
सप्तमीविद्यास्नाते विद्यास्नातयोः विद्यास्नातेषु

समास विद्यास्नात

अव्यय ॰विद्यास्नातम् ॰विद्यास्नातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria