Declension table of ?vidyārcanamañjarī

Deva

FeminineSingularDualPlural
Nominativevidyārcanamañjarī vidyārcanamañjaryau vidyārcanamañjaryaḥ
Vocativevidyārcanamañjari vidyārcanamañjaryau vidyārcanamañjaryaḥ
Accusativevidyārcanamañjarīm vidyārcanamañjaryau vidyārcanamañjarīḥ
Instrumentalvidyārcanamañjaryā vidyārcanamañjarībhyām vidyārcanamañjarībhiḥ
Dativevidyārcanamañjaryai vidyārcanamañjarībhyām vidyārcanamañjarībhyaḥ
Ablativevidyārcanamañjaryāḥ vidyārcanamañjarībhyām vidyārcanamañjarībhyaḥ
Genitivevidyārcanamañjaryāḥ vidyārcanamañjaryoḥ vidyārcanamañjarīṇām
Locativevidyārcanamañjaryām vidyārcanamañjaryoḥ vidyārcanamañjarīṣu

Compound vidyārcanamañjari - vidyārcanamañjarī -

Adverb -vidyārcanamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria