सुबन्तावली ?विद्यार्चनमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमाविद्यार्चनमञ्जरी विद्यार्चनमञ्जर्यौ विद्यार्चनमञ्जर्यः
सम्बोधनम्विद्यार्चनमञ्जरि विद्यार्चनमञ्जर्यौ विद्यार्चनमञ्जर्यः
द्वितीयाविद्यार्चनमञ्जरीम् विद्यार्चनमञ्जर्यौ विद्यार्चनमञ्जरीः
तृतीयाविद्यार्चनमञ्जर्या विद्यार्चनमञ्जरीभ्याम् विद्यार्चनमञ्जरीभिः
चतुर्थीविद्यार्चनमञ्जर्यै विद्यार्चनमञ्जरीभ्याम् विद्यार्चनमञ्जरीभ्यः
पञ्चमीविद्यार्चनमञ्जर्याः विद्यार्चनमञ्जरीभ्याम् विद्यार्चनमञ्जरीभ्यः
षष्ठीविद्यार्चनमञ्जर्याः विद्यार्चनमञ्जर्योः विद्यार्चनमञ्जरीणाम्
सप्तमीविद्यार्चनमञ्जर्याम् विद्यार्चनमञ्जर्योः विद्यार्चनमञ्जरीषु

समास विद्यार्चनमञ्जरि विद्यार्चनमञ्जरी

अव्यय ॰विद्यार्चनमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria