Declension table of ?vidyālaṅkāra

Deva

MasculineSingularDualPlural
Nominativevidyālaṅkāraḥ vidyālaṅkārau vidyālaṅkārāḥ
Vocativevidyālaṅkāra vidyālaṅkārau vidyālaṅkārāḥ
Accusativevidyālaṅkāram vidyālaṅkārau vidyālaṅkārān
Instrumentalvidyālaṅkāreṇa vidyālaṅkārābhyām vidyālaṅkāraiḥ vidyālaṅkārebhiḥ
Dativevidyālaṅkārāya vidyālaṅkārābhyām vidyālaṅkārebhyaḥ
Ablativevidyālaṅkārāt vidyālaṅkārābhyām vidyālaṅkārebhyaḥ
Genitivevidyālaṅkārasya vidyālaṅkārayoḥ vidyālaṅkārāṇām
Locativevidyālaṅkāre vidyālaṅkārayoḥ vidyālaṅkāreṣu

Compound vidyālaṅkāra -

Adverb -vidyālaṅkāram -vidyālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria