सुबन्तावली ?विद्यालङ्कार

Roma

पुमान्एकद्विबहु
प्रथमाविद्यालङ्कारः विद्यालङ्कारौ विद्यालङ्काराः
सम्बोधनम्विद्यालङ्कार विद्यालङ्कारौ विद्यालङ्काराः
द्वितीयाविद्यालङ्कारम् विद्यालङ्कारौ विद्यालङ्कारान्
तृतीयाविद्यालङ्कारेण विद्यालङ्काराभ्याम् विद्यालङ्कारैः विद्यालङ्कारेभिः
चतुर्थीविद्यालङ्काराय विद्यालङ्काराभ्याम् विद्यालङ्कारेभ्यः
पञ्चमीविद्यालङ्कारात् विद्यालङ्काराभ्याम् विद्यालङ्कारेभ्यः
षष्ठीविद्यालङ्कारस्य विद्यालङ्कारयोः विद्यालङ्काराणाम्
सप्तमीविद्यालङ्कारे विद्यालङ्कारयोः विद्यालङ्कारेषु

समास विद्यालङ्कार

अव्यय ॰विद्यालङ्कारम् ॰विद्यालङ्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria