Declension table of ?vidyādhirāya

Deva

MasculineSingularDualPlural
Nominativevidyādhirāyaḥ vidyādhirāyau vidyādhirāyāḥ
Vocativevidyādhirāya vidyādhirāyau vidyādhirāyāḥ
Accusativevidyādhirāyam vidyādhirāyau vidyādhirāyān
Instrumentalvidyādhirāyeṇa vidyādhirāyābhyām vidyādhirāyaiḥ vidyādhirāyebhiḥ
Dativevidyādhirāyāya vidyādhirāyābhyām vidyādhirāyebhyaḥ
Ablativevidyādhirāyāt vidyādhirāyābhyām vidyādhirāyebhyaḥ
Genitivevidyādhirāyasya vidyādhirāyayoḥ vidyādhirāyāṇām
Locativevidyādhirāye vidyādhirāyayoḥ vidyādhirāyeṣu

Compound vidyādhirāya -

Adverb -vidyādhirāyam -vidyādhirāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria