सुबन्तावली ?विद्याधिराय

Roma

पुमान्एकद्विबहु
प्रथमाविद्याधिरायः विद्याधिरायौ विद्याधिरायाः
सम्बोधनम्विद्याधिराय विद्याधिरायौ विद्याधिरायाः
द्वितीयाविद्याधिरायम् विद्याधिरायौ विद्याधिरायान्
तृतीयाविद्याधिरायेण विद्याधिरायाभ्याम् विद्याधिरायैः विद्याधिरायेभिः
चतुर्थीविद्याधिरायाय विद्याधिरायाभ्याम् विद्याधिरायेभ्यः
पञ्चमीविद्याधिरायात् विद्याधिरायाभ्याम् विद्याधिरायेभ्यः
षष्ठीविद्याधिरायस्य विद्याधिराययोः विद्याधिरायाणाम्
सप्तमीविद्याधिराये विद्याधिराययोः विद्याधिरायेषु

समास विद्याधिराय

अव्यय ॰विद्याधिरायम् ॰विद्याधिरायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria