Declension table of ?vidyādhirāja

Deva

MasculineSingularDualPlural
Nominativevidyādhirājaḥ vidyādhirājau vidyādhirājāḥ
Vocativevidyādhirāja vidyādhirājau vidyādhirājāḥ
Accusativevidyādhirājam vidyādhirājau vidyādhirājān
Instrumentalvidyādhirājena vidyādhirājābhyām vidyādhirājaiḥ vidyādhirājebhiḥ
Dativevidyādhirājāya vidyādhirājābhyām vidyādhirājebhyaḥ
Ablativevidyādhirājāt vidyādhirājābhyām vidyādhirājebhyaḥ
Genitivevidyādhirājasya vidyādhirājayoḥ vidyādhirājānām
Locativevidyādhirāje vidyādhirājayoḥ vidyādhirājeṣu

Compound vidyādhirāja -

Adverb -vidyādhirājam -vidyādhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria