सुबन्तावली ?विद्याधिराज

Roma

पुमान्एकद्विबहु
प्रथमाविद्याधिराजः विद्याधिराजौ विद्याधिराजाः
सम्बोधनम्विद्याधिराज विद्याधिराजौ विद्याधिराजाः
द्वितीयाविद्याधिराजम् विद्याधिराजौ विद्याधिराजान्
तृतीयाविद्याधिराजेन विद्याधिराजाभ्याम् विद्याधिराजैः विद्याधिराजेभिः
चतुर्थीविद्याधिराजाय विद्याधिराजाभ्याम् विद्याधिराजेभ्यः
पञ्चमीविद्याधिराजात् विद्याधिराजाभ्याम् विद्याधिराजेभ्यः
षष्ठीविद्याधिराजस्य विद्याधिराजयोः विद्याधिराजानाम्
सप्तमीविद्याधिराजे विद्याधिराजयोः विद्याधिराजेषु

समास विद्याधिराज

अव्यय ॰विद्याधिराजम् ॰विद्याधिराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria