Declension table of ?vidyādharīvilāsa

Deva

MasculineSingularDualPlural
Nominativevidyādharīvilāsaḥ vidyādharīvilāsau vidyādharīvilāsāḥ
Vocativevidyādharīvilāsa vidyādharīvilāsau vidyādharīvilāsāḥ
Accusativevidyādharīvilāsam vidyādharīvilāsau vidyādharīvilāsān
Instrumentalvidyādharīvilāsena vidyādharīvilāsābhyām vidyādharīvilāsaiḥ vidyādharīvilāsebhiḥ
Dativevidyādharīvilāsāya vidyādharīvilāsābhyām vidyādharīvilāsebhyaḥ
Ablativevidyādharīvilāsāt vidyādharīvilāsābhyām vidyādharīvilāsebhyaḥ
Genitivevidyādharīvilāsasya vidyādharīvilāsayoḥ vidyādharīvilāsānām
Locativevidyādharīvilāse vidyādharīvilāsayoḥ vidyādharīvilāseṣu

Compound vidyādharīvilāsa -

Adverb -vidyādharīvilāsam -vidyādharīvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria