सुबन्तावली ?विद्याधरीविलास

Roma

पुमान्एकद्विबहु
प्रथमाविद्याधरीविलासः विद्याधरीविलासौ विद्याधरीविलासाः
सम्बोधनम्विद्याधरीविलास विद्याधरीविलासौ विद्याधरीविलासाः
द्वितीयाविद्याधरीविलासम् विद्याधरीविलासौ विद्याधरीविलासान्
तृतीयाविद्याधरीविलासेन विद्याधरीविलासाभ्याम् विद्याधरीविलासैः विद्याधरीविलासेभिः
चतुर्थीविद्याधरीविलासाय विद्याधरीविलासाभ्याम् विद्याधरीविलासेभ्यः
पञ्चमीविद्याधरीविलासात् विद्याधरीविलासाभ्याम् विद्याधरीविलासेभ्यः
षष्ठीविद्याधरीविलासस्य विद्याधरीविलासयोः विद्याधरीविलासानाम्
सप्तमीविद्याधरीविलासे विद्याधरीविलासयोः विद्याधरीविलासेषु

समास विद्याधरीविलास

अव्यय ॰विद्याधरीविलासम् ॰विद्याधरीविलासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria