Declension table of ?vidyādharamahācakravartin

Deva

MasculineSingularDualPlural
Nominativevidyādharamahācakravartī vidyādharamahācakravartinau vidyādharamahācakravartinaḥ
Vocativevidyādharamahācakravartin vidyādharamahācakravartinau vidyādharamahācakravartinaḥ
Accusativevidyādharamahācakravartinam vidyādharamahācakravartinau vidyādharamahācakravartinaḥ
Instrumentalvidyādharamahācakravartinā vidyādharamahācakravartibhyām vidyādharamahācakravartibhiḥ
Dativevidyādharamahācakravartine vidyādharamahācakravartibhyām vidyādharamahācakravartibhyaḥ
Ablativevidyādharamahācakravartinaḥ vidyādharamahācakravartibhyām vidyādharamahācakravartibhyaḥ
Genitivevidyādharamahācakravartinaḥ vidyādharamahācakravartinoḥ vidyādharamahācakravartinām
Locativevidyādharamahācakravartini vidyādharamahācakravartinoḥ vidyādharamahācakravartiṣu

Compound vidyādharamahācakravarti -

Adverb -vidyādharamahācakravarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria