सुबन्तावली ?विद्याधरमहाचक्रवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमाविद्याधरमहाचक्रवर्ती विद्याधरमहाचक्रवर्तिनौ विद्याधरमहाचक्रवर्तिनः
सम्बोधनम्विद्याधरमहाचक्रवर्तिन् विद्याधरमहाचक्रवर्तिनौ विद्याधरमहाचक्रवर्तिनः
द्वितीयाविद्याधरमहाचक्रवर्तिनम् विद्याधरमहाचक्रवर्तिनौ विद्याधरमहाचक्रवर्तिनः
तृतीयाविद्याधरमहाचक्रवर्तिना विद्याधरमहाचक्रवर्तिभ्याम् विद्याधरमहाचक्रवर्तिभिः
चतुर्थीविद्याधरमहाचक्रवर्तिने विद्याधरमहाचक्रवर्तिभ्याम् विद्याधरमहाचक्रवर्तिभ्यः
पञ्चमीविद्याधरमहाचक्रवर्तिनः विद्याधरमहाचक्रवर्तिभ्याम् विद्याधरमहाचक्रवर्तिभ्यः
षष्ठीविद्याधरमहाचक्रवर्तिनः विद्याधरमहाचक्रवर्तिनोः विद्याधरमहाचक्रवर्तिनाम्
सप्तमीविद्याधरमहाचक्रवर्तिनि विद्याधरमहाचक्रवर्तिनोः विद्याधरमहाचक्रवर्तिषु

समास विद्याधरमहाचक्रवर्ति

अव्यय ॰विद्याधरमहाचक्रवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria