Declension table of ?vidyādhāmamuniśiṣya

Deva

MasculineSingularDualPlural
Nominativevidyādhāmamuniśiṣyaḥ vidyādhāmamuniśiṣyau vidyādhāmamuniśiṣyāḥ
Vocativevidyādhāmamuniśiṣya vidyādhāmamuniśiṣyau vidyādhāmamuniśiṣyāḥ
Accusativevidyādhāmamuniśiṣyam vidyādhāmamuniśiṣyau vidyādhāmamuniśiṣyān
Instrumentalvidyādhāmamuniśiṣyeṇa vidyādhāmamuniśiṣyābhyām vidyādhāmamuniśiṣyaiḥ vidyādhāmamuniśiṣyebhiḥ
Dativevidyādhāmamuniśiṣyāya vidyādhāmamuniśiṣyābhyām vidyādhāmamuniśiṣyebhyaḥ
Ablativevidyādhāmamuniśiṣyāt vidyādhāmamuniśiṣyābhyām vidyādhāmamuniśiṣyebhyaḥ
Genitivevidyādhāmamuniśiṣyasya vidyādhāmamuniśiṣyayoḥ vidyādhāmamuniśiṣyāṇām
Locativevidyādhāmamuniśiṣye vidyādhāmamuniśiṣyayoḥ vidyādhāmamuniśiṣyeṣu

Compound vidyādhāmamuniśiṣya -

Adverb -vidyādhāmamuniśiṣyam -vidyādhāmamuniśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria