सुबन्तावली ?विद्याधाममुनिशिष्य

Roma

पुमान्एकद्विबहु
प्रथमाविद्याधाममुनिशिष्यः विद्याधाममुनिशिष्यौ विद्याधाममुनिशिष्याः
सम्बोधनम्विद्याधाममुनिशिष्य विद्याधाममुनिशिष्यौ विद्याधाममुनिशिष्याः
द्वितीयाविद्याधाममुनिशिष्यम् विद्याधाममुनिशिष्यौ विद्याधाममुनिशिष्यान्
तृतीयाविद्याधाममुनिशिष्येण विद्याधाममुनिशिष्याभ्याम् विद्याधाममुनिशिष्यैः विद्याधाममुनिशिष्येभिः
चतुर्थीविद्याधाममुनिशिष्याय विद्याधाममुनिशिष्याभ्याम् विद्याधाममुनिशिष्येभ्यः
पञ्चमीविद्याधाममुनिशिष्यात् विद्याधाममुनिशिष्याभ्याम् विद्याधाममुनिशिष्येभ्यः
षष्ठीविद्याधाममुनिशिष्यस्य विद्याधाममुनिशिष्ययोः विद्याधाममुनिशिष्याणाम्
सप्तमीविद्याधाममुनिशिष्ये विद्याधाममुनिशिष्ययोः विद्याधाममुनिशिष्येषु

समास विद्याधाममुनिशिष्य

अव्यय ॰विद्याधाममुनिशिष्यम् ॰विद्याधाममुनिशिष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria