Declension table of ?vidyābhyāsa

Deva

MasculineSingularDualPlural
Nominativevidyābhyāsaḥ vidyābhyāsau vidyābhyāsāḥ
Vocativevidyābhyāsa vidyābhyāsau vidyābhyāsāḥ
Accusativevidyābhyāsam vidyābhyāsau vidyābhyāsān
Instrumentalvidyābhyāsena vidyābhyāsābhyām vidyābhyāsaiḥ vidyābhyāsebhiḥ
Dativevidyābhyāsāya vidyābhyāsābhyām vidyābhyāsebhyaḥ
Ablativevidyābhyāsāt vidyābhyāsābhyām vidyābhyāsebhyaḥ
Genitivevidyābhyāsasya vidyābhyāsayoḥ vidyābhyāsānām
Locativevidyābhyāse vidyābhyāsayoḥ vidyābhyāseṣu

Compound vidyābhyāsa -

Adverb -vidyābhyāsam -vidyābhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria