सुबन्तावली ?विद्याभ्यास

Roma

पुमान्एकद्विबहु
प्रथमाविद्याभ्यासः विद्याभ्यासौ विद्याभ्यासाः
सम्बोधनम्विद्याभ्यास विद्याभ्यासौ विद्याभ्यासाः
द्वितीयाविद्याभ्यासम् विद्याभ्यासौ विद्याभ्यासान्
तृतीयाविद्याभ्यासेन विद्याभ्यासाभ्याम् विद्याभ्यासैः विद्याभ्यासेभिः
चतुर्थीविद्याभ्यासाय विद्याभ्यासाभ्याम् विद्याभ्यासेभ्यः
पञ्चमीविद्याभ्यासात् विद्याभ्यासाभ्याम् विद्याभ्यासेभ्यः
षष्ठीविद्याभ्यासस्य विद्याभ्यासयोः विद्याभ्यासानाम्
सप्तमीविद्याभ्यासे विद्याभ्यासयोः विद्याभ्यासेषु

समास विद्याभ्यास

अव्यय ॰विद्याभ्यासम् ॰विद्याभ्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria