Declension table of ?vidyābhimāna

Deva

MasculineSingularDualPlural
Nominativevidyābhimānaḥ vidyābhimānau vidyābhimānāḥ
Vocativevidyābhimāna vidyābhimānau vidyābhimānāḥ
Accusativevidyābhimānam vidyābhimānau vidyābhimānān
Instrumentalvidyābhimānena vidyābhimānābhyām vidyābhimānaiḥ vidyābhimānebhiḥ
Dativevidyābhimānāya vidyābhimānābhyām vidyābhimānebhyaḥ
Ablativevidyābhimānāt vidyābhimānābhyām vidyābhimānebhyaḥ
Genitivevidyābhimānasya vidyābhimānayoḥ vidyābhimānānām
Locativevidyābhimāne vidyābhimānayoḥ vidyābhimāneṣu

Compound vidyābhimāna -

Adverb -vidyābhimānam -vidyābhimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria