सुबन्तावली ?विद्याभिमान

Roma

पुमान्एकद्विबहु
प्रथमाविद्याभिमानः विद्याभिमानौ विद्याभिमानाः
सम्बोधनम्विद्याभिमान विद्याभिमानौ विद्याभिमानाः
द्वितीयाविद्याभिमानम् विद्याभिमानौ विद्याभिमानान्
तृतीयाविद्याभिमानेन विद्याभिमानाभ्याम् विद्याभिमानैः विद्याभिमानेभिः
चतुर्थीविद्याभिमानाय विद्याभिमानाभ्याम् विद्याभिमानेभ्यः
पञ्चमीविद्याभिमानात् विद्याभिमानाभ्याम् विद्याभिमानेभ्यः
षष्ठीविद्याभिमानस्य विद्याभिमानयोः विद्याभिमानानाम्
सप्तमीविद्याभिमाने विद्याभिमानयोः विद्याभिमानेषु

समास विद्याभिमान

अव्यय ॰विद्याभिमानम् ॰विद्याभिमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria