Declension table of ?vidveṣya

Deva

MasculineSingularDualPlural
Nominativevidveṣyaḥ vidveṣyau vidveṣyāḥ
Vocativevidveṣya vidveṣyau vidveṣyāḥ
Accusativevidveṣyam vidveṣyau vidveṣyān
Instrumentalvidveṣyeṇa vidveṣyābhyām vidveṣyaiḥ
Dativevidveṣyāya vidveṣyābhyām vidveṣyebhyaḥ
Ablativevidveṣyāt vidveṣyābhyām vidveṣyebhyaḥ
Genitivevidveṣyasya vidveṣyayoḥ vidveṣyāṇām
Locativevidveṣye vidveṣyayoḥ vidveṣyeṣu

Compound vidveṣya -

Adverb -vidveṣyam -vidveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria