सुबन्तावली ?विद्वेष्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | विद्वेष्यः | विद्वेष्यौ | विद्वेष्याः |
सम्बोधनम् | विद्वेष्य | विद्वेष्यौ | विद्वेष्याः |
द्वितीया | विद्वेष्यम् | विद्वेष्यौ | विद्वेष्यान् |
तृतीया | विद्वेष्येण | विद्वेष्याभ्याम् | विद्वेष्यैः विद्वेष्येभिः |
चतुर्थी | विद्वेष्याय | विद्वेष्याभ्याम् | विद्वेष्येभ्यः |
पञ्चमी | विद्वेष्यात् | विद्वेष्याभ्याम् | विद्वेष्येभ्यः |
षष्ठी | विद्वेष्यस्य | विद्वेष्ययोः | विद्वेष्याणाम् |
सप्तमी | विद्वेष्ये | विद्वेष्ययोः | विद्वेष्येषु |