Declension table of ?vidvatprabodhinī

Deva

FeminineSingularDualPlural
Nominativevidvatprabodhinī vidvatprabodhinyau vidvatprabodhinyaḥ
Vocativevidvatprabodhini vidvatprabodhinyau vidvatprabodhinyaḥ
Accusativevidvatprabodhinīm vidvatprabodhinyau vidvatprabodhinīḥ
Instrumentalvidvatprabodhinyā vidvatprabodhinībhyām vidvatprabodhinībhiḥ
Dativevidvatprabodhinyai vidvatprabodhinībhyām vidvatprabodhinībhyaḥ
Ablativevidvatprabodhinyāḥ vidvatprabodhinībhyām vidvatprabodhinībhyaḥ
Genitivevidvatprabodhinyāḥ vidvatprabodhinyoḥ vidvatprabodhinīnām
Locativevidvatprabodhinyām vidvatprabodhinyoḥ vidvatprabodhinīṣu

Compound vidvatprabodhini - vidvatprabodhinī -

Adverb -vidvatprabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria