सुबन्तावली ?विद्वत्प्रबोधिनी

Roma

स्त्रीएकद्विबहु
प्रथमाविद्वत्प्रबोधिनी विद्वत्प्रबोधिन्यौ विद्वत्प्रबोधिन्यः
सम्बोधनम्विद्वत्प्रबोधिनि विद्वत्प्रबोधिन्यौ विद्वत्प्रबोधिन्यः
द्वितीयाविद्वत्प्रबोधिनीम् विद्वत्प्रबोधिन्यौ विद्वत्प्रबोधिनीः
तृतीयाविद्वत्प्रबोधिन्या विद्वत्प्रबोधिनीभ्याम् विद्वत्प्रबोधिनीभिः
चतुर्थीविद्वत्प्रबोधिन्यै विद्वत्प्रबोधिनीभ्याम् विद्वत्प्रबोधिनीभ्यः
पञ्चमीविद्वत्प्रबोधिन्याः विद्वत्प्रबोधिनीभ्याम् विद्वत्प्रबोधिनीभ्यः
षष्ठीविद्वत्प्रबोधिन्याः विद्वत्प्रबोधिन्योः विद्वत्प्रबोधिनीनाम्
सप्तमीविद्वत्प्रबोधिन्याम् विद्वत्प्रबोधिन्योः विद्वत्प्रबोधिनीषु

समास विद्वत्प्रबोधिनि विद्वत्प्रबोधिनी

अव्यय ॰विद्वत्प्रबोधिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria