Declension table of ?vidvaddeśya

Deva

MasculineSingularDualPlural
Nominativevidvaddeśyaḥ vidvaddeśyau vidvaddeśyāḥ
Vocativevidvaddeśya vidvaddeśyau vidvaddeśyāḥ
Accusativevidvaddeśyam vidvaddeśyau vidvaddeśyān
Instrumentalvidvaddeśyena vidvaddeśyābhyām vidvaddeśyaiḥ vidvaddeśyebhiḥ
Dativevidvaddeśyāya vidvaddeśyābhyām vidvaddeśyebhyaḥ
Ablativevidvaddeśyāt vidvaddeśyābhyām vidvaddeśyebhyaḥ
Genitivevidvaddeśyasya vidvaddeśyayoḥ vidvaddeśyānām
Locativevidvaddeśye vidvaddeśyayoḥ vidvaddeśyeṣu

Compound vidvaddeśya -

Adverb -vidvaddeśyam -vidvaddeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria