सुबन्तावली ?विद्वद्देश्य

Roma

पुमान्एकद्विबहु
प्रथमाविद्वद्देश्यः विद्वद्देश्यौ विद्वद्देश्याः
सम्बोधनम्विद्वद्देश्य विद्वद्देश्यौ विद्वद्देश्याः
द्वितीयाविद्वद्देश्यम् विद्वद्देश्यौ विद्वद्देश्यान्
तृतीयाविद्वद्देश्येन विद्वद्देश्याभ्याम् विद्वद्देश्यैः विद्वद्देश्येभिः
चतुर्थीविद्वद्देश्याय विद्वद्देश्याभ्याम् विद्वद्देश्येभ्यः
पञ्चमीविद्वद्देश्यात् विद्वद्देश्याभ्याम् विद्वद्देश्येभ्यः
षष्ठीविद्वद्देश्यस्य विद्वद्देश्ययोः विद्वद्देश्यानाम्
सप्तमीविद्वद्देश्ये विद्वद्देश्ययोः विद्वद्देश्येषु

समास विद्वद्देश्य

अव्यय ॰विद्वद्देश्यम् ॰विद्वद्देश्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria