Declension table of ?vidurāgamanaparvan

Deva

NeuterSingularDualPlural
Nominativevidurāgamanaparva vidurāgamanaparvṇī vidurāgamanaparvaṇī vidurāgamanaparvāṇi
Vocativevidurāgamanaparvan vidurāgamanaparva vidurāgamanaparvṇī vidurāgamanaparvaṇī vidurāgamanaparvāṇi
Accusativevidurāgamanaparva vidurāgamanaparvṇī vidurāgamanaparvaṇī vidurāgamanaparvāṇi
Instrumentalvidurāgamanaparvaṇā vidurāgamanaparvabhyām vidurāgamanaparvabhiḥ
Dativevidurāgamanaparvaṇe vidurāgamanaparvabhyām vidurāgamanaparvabhyaḥ
Ablativevidurāgamanaparvaṇaḥ vidurāgamanaparvabhyām vidurāgamanaparvabhyaḥ
Genitivevidurāgamanaparvaṇaḥ vidurāgamanaparvaṇoḥ vidurāgamanaparvaṇām
Locativevidurāgamanaparvaṇi vidurāgamanaparvaṇoḥ vidurāgamanaparvasu

Compound vidurāgamanaparva -

Adverb -vidurāgamanaparva -vidurāgamanaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria