सुबन्तावली ?विदुरागमनपर्वन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविदुरागमनपर्व विदुरागमनपर्व्णी विदुरागमनपर्वणी विदुरागमनपर्वाणि
सम्बोधनम्विदुरागमनपर्वन् विदुरागमनपर्व विदुरागमनपर्व्णी विदुरागमनपर्वणी विदुरागमनपर्वाणि
द्वितीयाविदुरागमनपर्व विदुरागमनपर्व्णी विदुरागमनपर्वणी विदुरागमनपर्वाणि
तृतीयाविदुरागमनपर्वणा विदुरागमनपर्वभ्याम् विदुरागमनपर्वभिः
चतुर्थीविदुरागमनपर्वणे विदुरागमनपर्वभ्याम् विदुरागमनपर्वभ्यः
पञ्चमीविदुरागमनपर्वणः विदुरागमनपर्वभ्याम् विदुरागमनपर्वभ्यः
षष्ठीविदुरागमनपर्वणः विदुरागमनपर्वणोः विदुरागमनपर्वणाम्
सप्तमीविदुरागमनपर्वणि विदुरागमनपर्वणोः विदुरागमनपर्वसु

समास विदुरागमनपर्व

अव्यय ॰विदुरागमनपर्व ॰विदुरागमनपर्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria