Declension table of ?vidrumacchāya

Deva

MasculineSingularDualPlural
Nominativevidrumacchāyaḥ vidrumacchāyau vidrumacchāyāḥ
Vocativevidrumacchāya vidrumacchāyau vidrumacchāyāḥ
Accusativevidrumacchāyam vidrumacchāyau vidrumacchāyān
Instrumentalvidrumacchāyena vidrumacchāyābhyām vidrumacchāyaiḥ vidrumacchāyebhiḥ
Dativevidrumacchāyāya vidrumacchāyābhyām vidrumacchāyebhyaḥ
Ablativevidrumacchāyāt vidrumacchāyābhyām vidrumacchāyebhyaḥ
Genitivevidrumacchāyasya vidrumacchāyayoḥ vidrumacchāyānām
Locativevidrumacchāye vidrumacchāyayoḥ vidrumacchāyeṣu

Compound vidrumacchāya -

Adverb -vidrumacchāyam -vidrumacchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria