सुबन्तावली ?विद्रुमच्छाय

Roma

पुमान्एकद्विबहु
प्रथमाविद्रुमच्छायः विद्रुमच्छायौ विद्रुमच्छायाः
सम्बोधनम्विद्रुमच्छाय विद्रुमच्छायौ विद्रुमच्छायाः
द्वितीयाविद्रुमच्छायम् विद्रुमच्छायौ विद्रुमच्छायान्
तृतीयाविद्रुमच्छायेन विद्रुमच्छायाभ्याम् विद्रुमच्छायैः विद्रुमच्छायेभिः
चतुर्थीविद्रुमच्छायाय विद्रुमच्छायाभ्याम् विद्रुमच्छायेभ्यः
पञ्चमीविद्रुमच्छायात् विद्रुमच्छायाभ्याम् विद्रुमच्छायेभ्यः
षष्ठीविद्रुमच्छायस्य विद्रुमच्छाययोः विद्रुमच्छायानाम्
सप्तमीविद्रुमच्छाये विद्रुमच्छाययोः विद्रुमच्छायेषु

समास विद्रुमच्छाय

अव्यय ॰विद्रुमच्छायम् ॰विद्रुमच्छायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria