Declension table of ?vidradha

Deva

NeuterSingularDualPlural
Nominativevidradham vidradhe vidradhāni
Vocativevidradha vidradhe vidradhāni
Accusativevidradham vidradhe vidradhāni
Instrumentalvidradhena vidradhābhyām vidradhaiḥ
Dativevidradhāya vidradhābhyām vidradhebhyaḥ
Ablativevidradhāt vidradhābhyām vidradhebhyaḥ
Genitivevidradhasya vidradhayoḥ vidradhānām
Locativevidradhe vidradhayoḥ vidradheṣu

Compound vidradha -

Adverb -vidradham -vidradhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria