सुबन्तावली ?विद्रध

Roma

नपुंसकम्एकद्विबहु
प्रथमाविद्रधम् विद्रधे विद्रधानि
सम्बोधनम्विद्रध विद्रधे विद्रधानि
द्वितीयाविद्रधम् विद्रधे विद्रधानि
तृतीयाविद्रधेन विद्रधाभ्याम् विद्रधैः
चतुर्थीविद्रधाय विद्रधाभ्याम् विद्रधेभ्यः
पञ्चमीविद्रधात् विद्रधाभ्याम् विद्रधेभ्यः
षष्ठीविद्रधस्य विद्रधयोः विद्रधानाम्
सप्तमीविद्रधे विद्रधयोः विद्रधेषु

समास विद्रध

अव्यय ॰विद्रधम् ॰विद्रधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria