Declension table of ?vidhyaparādhaprāyaścittaprayoga

Deva

MasculineSingularDualPlural
Nominativevidhyaparādhaprāyaścittaprayogaḥ vidhyaparādhaprāyaścittaprayogau vidhyaparādhaprāyaścittaprayogāḥ
Vocativevidhyaparādhaprāyaścittaprayoga vidhyaparādhaprāyaścittaprayogau vidhyaparādhaprāyaścittaprayogāḥ
Accusativevidhyaparādhaprāyaścittaprayogam vidhyaparādhaprāyaścittaprayogau vidhyaparādhaprāyaścittaprayogān
Instrumentalvidhyaparādhaprāyaścittaprayogeṇa vidhyaparādhaprāyaścittaprayogābhyām vidhyaparādhaprāyaścittaprayogaiḥ vidhyaparādhaprāyaścittaprayogebhiḥ
Dativevidhyaparādhaprāyaścittaprayogāya vidhyaparādhaprāyaścittaprayogābhyām vidhyaparādhaprāyaścittaprayogebhyaḥ
Ablativevidhyaparādhaprāyaścittaprayogāt vidhyaparādhaprāyaścittaprayogābhyām vidhyaparādhaprāyaścittaprayogebhyaḥ
Genitivevidhyaparādhaprāyaścittaprayogasya vidhyaparādhaprāyaścittaprayogayoḥ vidhyaparādhaprāyaścittaprayogāṇām
Locativevidhyaparādhaprāyaścittaprayoge vidhyaparādhaprāyaścittaprayogayoḥ vidhyaparādhaprāyaścittaprayogeṣu

Compound vidhyaparādhaprāyaścittaprayoga -

Adverb -vidhyaparādhaprāyaścittaprayogam -vidhyaparādhaprāyaścittaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria