सुबन्तावली ?विध्यपराधप्रायश्चित्तप्रयोगRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | विध्यपराधप्रायश्चित्तप्रयोगः | विध्यपराधप्रायश्चित्तप्रयोगौ | विध्यपराधप्रायश्चित्तप्रयोगाः |
सम्बोधनम् | विध्यपराधप्रायश्चित्तप्रयोग | विध्यपराधप्रायश्चित्तप्रयोगौ | विध्यपराधप्रायश्चित्तप्रयोगाः |
द्वितीया | विध्यपराधप्रायश्चित्तप्रयोगम् | विध्यपराधप्रायश्चित्तप्रयोगौ | विध्यपराधप्रायश्चित्तप्रयोगान् |
तृतीया | विध्यपराधप्रायश्चित्तप्रयोगेण | विध्यपराधप्रायश्चित्तप्रयोगाभ्याम् | विध्यपराधप्रायश्चित्तप्रयोगैः विध्यपराधप्रायश्चित्तप्रयोगेभिः |
चतुर्थी | विध्यपराधप्रायश्चित्तप्रयोगाय | विध्यपराधप्रायश्चित्तप्रयोगाभ्याम् | विध्यपराधप्रायश्चित्तप्रयोगेभ्यः |
पञ्चमी | विध्यपराधप्रायश्चित्तप्रयोगात् | विध्यपराधप्रायश्चित्तप्रयोगाभ्याम् | विध्यपराधप्रायश्चित्तप्रयोगेभ्यः |
षष्ठी | विध्यपराधप्रायश्चित्तप्रयोगस्य | विध्यपराधप्रायश्चित्तप्रयोगयोः | विध्यपराधप्रायश्चित्तप्रयोगाणाम् |
सप्तमी | विध्यपराधप्रायश्चित्तप्रयोगे | विध्यपराधप्रायश्चित्तप्रयोगयोः | विध्यपराधप्रायश्चित्तप्रयोगेषु |