Declension table of ?vidhvastaparaguṇa

Deva

NeuterSingularDualPlural
Nominativevidhvastaparaguṇam vidhvastaparaguṇe vidhvastaparaguṇāni
Vocativevidhvastaparaguṇa vidhvastaparaguṇe vidhvastaparaguṇāni
Accusativevidhvastaparaguṇam vidhvastaparaguṇe vidhvastaparaguṇāni
Instrumentalvidhvastaparaguṇena vidhvastaparaguṇābhyām vidhvastaparaguṇaiḥ
Dativevidhvastaparaguṇāya vidhvastaparaguṇābhyām vidhvastaparaguṇebhyaḥ
Ablativevidhvastaparaguṇāt vidhvastaparaguṇābhyām vidhvastaparaguṇebhyaḥ
Genitivevidhvastaparaguṇasya vidhvastaparaguṇayoḥ vidhvastaparaguṇānām
Locativevidhvastaparaguṇe vidhvastaparaguṇayoḥ vidhvastaparaguṇeṣu

Compound vidhvastaparaguṇa -

Adverb -vidhvastaparaguṇam -vidhvastaparaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria