सुबन्तावली ?विध्वस्तपरगुण

Roma

नपुंसकम्एकद्विबहु
प्रथमाविध्वस्तपरगुणम् विध्वस्तपरगुणे विध्वस्तपरगुणानि
सम्बोधनम्विध्वस्तपरगुण विध्वस्तपरगुणे विध्वस्तपरगुणानि
द्वितीयाविध्वस्तपरगुणम् विध्वस्तपरगुणे विध्वस्तपरगुणानि
तृतीयाविध्वस्तपरगुणेन विध्वस्तपरगुणाभ्याम् विध्वस्तपरगुणैः
चतुर्थीविध्वस्तपरगुणाय विध्वस्तपरगुणाभ्याम् विध्वस्तपरगुणेभ्यः
पञ्चमीविध्वस्तपरगुणात् विध्वस्तपरगुणाभ्याम् विध्वस्तपरगुणेभ्यः
षष्ठीविध्वस्तपरगुणस्य विध्वस्तपरगुणयोः विध्वस्तपरगुणानाम्
सप्तमीविध्वस्तपरगुणे विध्वस्तपरगुणयोः विध्वस्तपरगुणेषु

समास विध्वस्तपरगुण

अव्यय ॰विध्वस्तपरगुणम् ॰विध्वस्तपरगुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria