Declension table of vidhvasta

Deva

MasculineSingularDualPlural
Nominativevidhvastaḥ vidhvastau vidhvastāḥ
Vocativevidhvasta vidhvastau vidhvastāḥ
Accusativevidhvastam vidhvastau vidhvastān
Instrumentalvidhvastena vidhvastābhyām vidhvastaiḥ vidhvastebhiḥ
Dativevidhvastāya vidhvastābhyām vidhvastebhyaḥ
Ablativevidhvastāt vidhvastābhyām vidhvastebhyaḥ
Genitivevidhvastasya vidhvastayoḥ vidhvastānām
Locativevidhvaste vidhvastayoḥ vidhvasteṣu

Compound vidhvasta -

Adverb -vidhvastam -vidhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria