Declension table of vidhvaṃsita

Deva

NeuterSingularDualPlural
Nominativevidhvaṃsitam vidhvaṃsite vidhvaṃsitāni
Vocativevidhvaṃsita vidhvaṃsite vidhvaṃsitāni
Accusativevidhvaṃsitam vidhvaṃsite vidhvaṃsitāni
Instrumentalvidhvaṃsitena vidhvaṃsitābhyām vidhvaṃsitaiḥ
Dativevidhvaṃsitāya vidhvaṃsitābhyām vidhvaṃsitebhyaḥ
Ablativevidhvaṃsitāt vidhvaṃsitābhyām vidhvaṃsitebhyaḥ
Genitivevidhvaṃsitasya vidhvaṃsitayoḥ vidhvaṃsitānām
Locativevidhvaṃsite vidhvaṃsitayoḥ vidhvaṃsiteṣu

Compound vidhvaṃsita -

Adverb -vidhvaṃsitam -vidhvaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria