Declension table of vidhvaṃsana

Deva

MasculineSingularDualPlural
Nominativevidhvaṃsanaḥ vidhvaṃsanau vidhvaṃsanāḥ
Vocativevidhvaṃsana vidhvaṃsanau vidhvaṃsanāḥ
Accusativevidhvaṃsanam vidhvaṃsanau vidhvaṃsanān
Instrumentalvidhvaṃsanena vidhvaṃsanābhyām vidhvaṃsanaiḥ vidhvaṃsanebhiḥ
Dativevidhvaṃsanāya vidhvaṃsanābhyām vidhvaṃsanebhyaḥ
Ablativevidhvaṃsanāt vidhvaṃsanābhyām vidhvaṃsanebhyaḥ
Genitivevidhvaṃsanasya vidhvaṃsanayoḥ vidhvaṃsanānām
Locativevidhvaṃsane vidhvaṃsanayoḥ vidhvaṃsaneṣu

Compound vidhvaṃsana -

Adverb -vidhvaṃsanam -vidhvaṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria