Declension table of ?vidhūtakalmaṣā

Deva

FeminineSingularDualPlural
Nominativevidhūtakalmaṣā vidhūtakalmaṣe vidhūtakalmaṣāḥ
Vocativevidhūtakalmaṣe vidhūtakalmaṣe vidhūtakalmaṣāḥ
Accusativevidhūtakalmaṣām vidhūtakalmaṣe vidhūtakalmaṣāḥ
Instrumentalvidhūtakalmaṣayā vidhūtakalmaṣābhyām vidhūtakalmaṣābhiḥ
Dativevidhūtakalmaṣāyai vidhūtakalmaṣābhyām vidhūtakalmaṣābhyaḥ
Ablativevidhūtakalmaṣāyāḥ vidhūtakalmaṣābhyām vidhūtakalmaṣābhyaḥ
Genitivevidhūtakalmaṣāyāḥ vidhūtakalmaṣayoḥ vidhūtakalmaṣāṇām
Locativevidhūtakalmaṣāyām vidhūtakalmaṣayoḥ vidhūtakalmaṣāsu

Adverb -vidhūtakalmaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria