सुबन्तावली ?विधूतकल्मषा

Roma

स्त्रीएकद्विबहु
प्रथमाविधूतकल्मषा विधूतकल्मषे विधूतकल्मषाः
सम्बोधनम्विधूतकल्मषे विधूतकल्मषे विधूतकल्मषाः
द्वितीयाविधूतकल्मषाम् विधूतकल्मषे विधूतकल्मषाः
तृतीयाविधूतकल्मषया विधूतकल्मषाभ्याम् विधूतकल्मषाभिः
चतुर्थीविधूतकल्मषायै विधूतकल्मषाभ्याम् विधूतकल्मषाभ्यः
पञ्चमीविधूतकल्मषायाः विधूतकल्मषाभ्याम् विधूतकल्मषाभ्यः
षष्ठीविधूतकल्मषायाः विधूतकल्मषयोः विधूतकल्मषाणाम्
सप्तमीविधूतकल्मषायाम् विधूतकल्मषयोः विधूतकल्मषासु

अव्यय ॰विधूतकल्मषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria